Original

याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः ।घृतावसिक्तं राजानं सह माद्र्या स्वलंकृतम् ॥ २१ ॥

Segmented

याजकैः अभ्यनुज्ञातम् प्रेतकर्मणि निष्ठितैः घृत-अवसिक्तम् राजानम् सह माद्र्या सु अलंकृतम्

Analysis

Word Lemma Parse
याजकैः याजक pos=n,g=m,c=3,n=p
अभ्यनुज्ञातम् अभ्यनुज्ञा pos=va,g=m,c=2,n=s,f=part
प्रेतकर्मणि प्रेतकर्मन् pos=n,g=n,c=7,n=s
निष्ठितैः निष्ठा pos=va,g=m,c=3,n=p,f=part
घृत घृत pos=n,comp=y
अवसिक्तम् अवसिच् pos=va,g=m,c=2,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
सह सह pos=i
माद्र्या माद्री pos=n,g=f,c=3,n=s
सु सु pos=i
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part