Original

पशून्वासांसि रत्नानि धनानि विविधानि च ।पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ॥ २ ॥

Segmented

पशून् वासांसि रत्नानि धनानि विविधानि च पाण्डोः प्रयच्छ माद्र्याः च येभ्यो यावत् च वाञ्छितम्

Analysis

Word Lemma Parse
पशून् पशु pos=n,g=m,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
धनानि धन pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
माद्र्याः माद्री pos=n,g=f,c=6,n=s
pos=i
येभ्यो यद् pos=n,g=m,c=4,n=p
यावत् यावत् pos=i
pos=i
वाञ्छितम् वाञ्छ् pos=va,g=n,c=1,n=s,f=part