Original

चन्दनेन च मुख्येन शुक्लेन समलेपयन् ।कालागुरुविमिश्रेण तथा तुङ्गरसेन च ॥ १९ ॥

Segmented

चन्दनेन च मुख्येन शुक्लेन समलेपयन् कालागुरु-विमिश्रेन तथा तुङ्ग-रसेन च

Analysis

Word Lemma Parse
चन्दनेन चन्दन pos=n,g=n,c=3,n=s
pos=i
मुख्येन मुख्य pos=a,g=n,c=3,n=s
शुक्लेन शुक्ल pos=a,g=n,c=3,n=s
समलेपयन् संलेपय् pos=v,p=3,n=p,l=lan
कालागुरु कालागुरु pos=n,comp=y
विमिश्रेन विमिश्र pos=a,g=m,c=3,n=s
तथा तथा pos=i
तुङ्ग तुङ्ग pos=n,comp=y
रसेन रस pos=n,g=m,c=3,n=s
pos=i