Original

ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् ।शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् ।पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः ॥ १८ ॥

Segmented

ततस् तस्य शरीरम् तत् सर्व-गन्ध-निषेवितम् शुचि-कालीयक-आदिग्धम् मुख्य-स्नान-अधिवासितम् पर्यषिञ्चत् जलेन आशु शातकुम्भ-मयैः घटैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=1,n=s,f=part
शुचि शुचि pos=a,comp=y
कालीयक कालीयक pos=n,comp=y
आदिग्धम् आदिह् pos=va,g=n,c=1,n=s,f=part
मुख्य मुख्य pos=a,comp=y
स्नान स्नान pos=n,comp=y
अधिवासितम् अधिवासय् pos=va,g=n,c=1,n=s,f=part
पर्यषिञ्चत् परिषिच् pos=v,p=3,n=s,l=lan
जलेन जल pos=n,g=n,c=3,n=s
आशु आशु pos=a,g=n,c=2,n=s
शातकुम्भ शातकुम्भ pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
घटैः घट pos=n,g=m,c=3,n=p