Original

न्यासयामासुरथ तां शिबिकां सत्यवादिनः ।सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ॥ १७ ॥

Segmented

न्यासयामासुः अथ ताम् शिबिकाम् सत्य-वादिनः स भार्यस्य नृ-सिंहस्य पाण्डोः अक्लिष्ट-कर्मणः

Analysis

Word Lemma Parse
न्यासयामासुः न्यासय् pos=v,p=3,n=p,l=lit
अथ अथ pos=i
ताम् तद् pos=n,g=f,c=2,n=s
शिबिकाम् शिबिका pos=n,g=f,c=2,n=s
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
pos=i
भार्यस्य भार्या pos=n,g=m,c=6,n=s
नृ नृ pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s