Original

क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च ।रमणीये वनोद्देशे गङ्गातीरे समे शुभे ॥ १६ ॥

Segmented

क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च रमणीये वन-उद्देशे गङ्गा-तीरे समे शुभे

Analysis

Word Lemma Parse
क्रोशन्तः क्रुश् pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भीष्मो भीष्म pos=n,g=m,c=1,n=s
विदुर विदुर pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
रमणीये रमणीय pos=a,g=m,c=7,n=s
वन वन pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
गङ्गा गङ्गा pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
समे सम pos=n,g=n,c=7,n=s
शुभे शुभ pos=a,g=n,c=7,n=s