Original

अयमस्मानपाहाय दुःखे चाधाय शाश्वते ।कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः ॥ १५ ॥

Segmented

अयम् अस्मान् अपाहाय दुःखे च आधाय शाश्वते कृत्वा अनाथान् परो नाथः क्व यास्यति नर-अधिपः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
अपाहाय अपाहा pos=vi
दुःखे दुःख pos=n,g=n,c=7,n=s
pos=i
आधाय आधा pos=vi
शाश्वते शाश्वत pos=a,g=n,c=7,n=s
कृत्वा कृ pos=vi
अनाथान् अनाथ pos=a,g=m,c=2,n=p
परो पर pos=n,g=m,c=1,n=s
नाथः नाथ pos=n,g=m,c=1,n=s
क्व क्व pos=i
यास्यति या pos=v,p=3,n=s,l=lrt
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s