Original

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः ।रुदन्तः शोकसंतप्ता अनुजग्मुर्नराधिपम् ॥ १४ ॥

Segmented

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः च एव सहस्रशः रुदन्तः शोक-संतप्ताः अनुजग्मुः नर-अधिपम्

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
वैश्याः वैश्य pos=n,g=m,c=1,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सहस्रशः सहस्रशस् pos=i
रुदन्तः रुद् pos=va,g=m,c=1,n=p,f=part
शोक शोक pos=n,comp=y
संतप्ताः संतप् pos=va,g=m,c=1,n=p,f=part
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s