Original

याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः ।अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलंकृताः ॥ १३ ॥

Segmented

याजकैः शुक्ल-वासस् हूयमाना हुताशनाः अगच्छन्न् अग्रात् तस्य दीप्यमानाः सु अलंकृताः

Analysis

Word Lemma Parse
याजकैः याजक pos=n,g=m,c=3,n=p
शुक्ल शुक्ल pos=a,comp=y
वासस् वासस् pos=n,g=m,c=3,n=p
हूयमाना हु pos=va,g=m,c=1,n=p,f=part
हुताशनाः हुताशन pos=n,g=m,c=1,n=p
अगच्छन्न् गम् pos=v,p=3,n=p,l=lan
अग्रात् अग्र pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दीप्यमानाः दीप् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part