Original

अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च ।आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ॥ १२ ॥

Segmented

अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च आजह्रुः कौरवस्य अर्थे वासांसि रुचिराणि च

Analysis

Word Lemma Parse
अथ अथ pos=i
छत्राणि छत्त्र pos=n,g=n,c=2,n=p
शुभ्राणि शुभ्र pos=a,g=n,c=2,n=p
पाण्डुराणि पाण्डुर pos=a,g=n,c=2,n=p
बृहन्ति बृहत् pos=a,g=n,c=2,n=p
pos=i
आजह्रुः आहृ pos=v,p=3,n=p,l=lit
कौरवस्य कौरव pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
वासांसि वासस् pos=n,g=n,c=2,n=p
रुचिराणि रुचिर pos=a,g=n,c=2,n=p
pos=i