Original

रत्नानि चाप्युपादाय बहूनि शतशो नराः ।प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् ॥ ११ ॥

Segmented

रत्नानि च अपि उपादाय बहूनि शतशो नराः प्रददुः काङ्क्षमाणेभ्यः पाण्डोः तत्र और्ध्वदेहिकम्

Analysis

Word Lemma Parse
रत्नानि रत्न pos=n,g=n,c=2,n=p
pos=i
अपि अपि pos=i
उपादाय उपादा pos=vi
बहूनि बहु pos=a,g=n,c=2,n=p
शतशो शतशस् pos=i
नराः नर pos=n,g=m,c=1,n=p
प्रददुः प्रदा pos=v,p=3,n=p,l=lit
काङ्क्षमाणेभ्यः काङ्क्ष् pos=va,g=m,c=4,n=p,f=part
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
और्ध्वदेहिकम् और्ध्वदेहिक pos=n,g=n,c=2,n=s