Original

पाण्डुरेणातपत्रेण चामरव्यजनेन च ।सर्ववादित्रनादैश्च समलंचक्रिरे ततः ॥ १० ॥

Segmented

पाण्डुरेण आतपत्रेण चामर-व्यजनेन च सर्व-वादित्र-नादैः च समलंचक्रिरे ततः

Analysis

Word Lemma Parse
पाण्डुरेण पाण्डुर pos=a,g=n,c=3,n=s
आतपत्रेण आतपत्र pos=n,g=n,c=3,n=s
चामर चामर pos=n,comp=y
व्यजनेन व्यजन pos=n,g=n,c=3,n=s
pos=i
सर्व सर्व pos=n,comp=y
वादित्र वादित्र pos=n,comp=y
नादैः नाद pos=n,g=m,c=3,n=p
pos=i
समलंचक्रिरे समलंकृ pos=v,p=3,n=p,l=lit
ततः ततस् pos=i