Original

धृतराष्ट्र उवाच ।पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय ।राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच पाण्डोः विदुर सर्वाणि प्रेतकार्याणि कारय राज-वत् राज-सिंहस्य माद्र्याः च एव विशेषतः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
विदुर विदुर pos=n,g=m,c=8,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
प्रेतकार्याणि प्रेतकार्य pos=n,g=n,c=2,n=p
कारय कारय् pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
वत् वत् pos=i
राज राजन् pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
माद्र्याः माद्री pos=n,g=f,c=6,n=s
pos=i
एव एव pos=i
विशेषतः विशेषतः pos=i