Original

तत एनां बलाद्राजा निजग्राह रहोगताम् ।वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥ ८ ॥

Segmented

तत एनाम् बलाद् राजा निजग्राह रहोगताम् वार्यमाणः तया देव्या विस्फुरन्त्या यथाबलम्

Analysis

Word Lemma Parse
तत ततस् pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
बलाद् बल pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
निजग्राह निग्रह् pos=v,p=3,n=s,l=lit
रहोगताम् रहोगत pos=a,g=f,c=2,n=s
वार्यमाणः वारय् pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
देव्या देवी pos=n,g=f,c=3,n=s
विस्फुरन्त्या विस्फुर् pos=va,g=f,c=3,n=s,f=part
यथाबलम् यथाबलम् pos=i