Original

जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् ।पाण्डोर्वनं तु संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥ ४ ॥

Segmented

जलस्थानैः च विविधैः पद्मिनी च शोभितम् पाण्डोः वनम् तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः

Analysis

Word Lemma Parse
जलस्थानैः जलस्थान pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
पद्मिनी पद्मिनी pos=n,g=f,c=3,n=p
pos=i
शोभितम् शोभय् pos=va,g=n,c=1,n=s,f=part
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
वनम् वन pos=n,g=n,c=2,n=s
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
प्रजज्ञे प्रजन् pos=v,p=3,n=s,l=lit
हृदि हृद् pos=n,g=n,c=7,n=s
मन्मथः मन्मथ pos=n,g=m,c=1,n=s