Original

वैशंपायन उवाच ।इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् ।मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी ॥ ३१ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा तम् चिता-अग्नि-स्थम् धर्मपत्नी नर-ऋषभम् मद्र-राज-आत्मजा तूर्णम् अन्वारोहद् यशस्विनी

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
चिता चिता pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
धर्मपत्नी धर्मपत्नी pos=n,g=f,c=1,n=s
नर नर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
तूर्णम् तूर्णम् pos=i
अन्वारोहद् अन्वारुह् pos=v,p=3,n=s,l=lan
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s