Original

दारकेष्वप्रमत्ता च भवेथाश्च हिता मम ।अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किंचन ॥ ३० ॥

Segmented

दारकेषु अप्रमत्ता च भवेथाः च हिता मम अतो ऽन्यन् न प्रपश्यामि संदेष्टव्यम् हि किंचन

Analysis

Word Lemma Parse
दारकेषु दारक pos=n,g=m,c=7,n=p
अप्रमत्ता अप्रमत्त pos=a,g=f,c=1,n=s
pos=i
भवेथाः भू pos=v,p=2,n=s,l=vidhilin
pos=i
हिता हित pos=a,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
अतो अतस् pos=i
ऽन्यन् अन्य pos=n,g=n,c=2,n=s
pos=i
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
संदेष्टव्यम् संदेष्टव्य pos=n,g=n,c=2,n=s
हि हि pos=i
किंचन कश्चन pos=n,g=n,c=2,n=s