Original

पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः ।अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ॥ ३ ॥

Segmented

पलाशैः तिलकैः चूतैः चम्पकैः पारिभद्रकैः अन्यैः च बहुभिः वृक्षैः फल-पुष्प-समृद्धिभिः

Analysis

Word Lemma Parse
पलाशैः पलाश pos=n,g=m,c=3,n=p
तिलकैः तिलक pos=n,g=m,c=3,n=p
चूतैः चूत pos=n,g=m,c=3,n=p
चम्पकैः चम्पक pos=n,g=m,c=3,n=p
पारिभद्रकैः पारिभद्रक pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
फल फल pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
समृद्धिभिः समृद्धि pos=n,g=f,c=3,n=p