Original

राज्ञः शरीरेण सह ममापीदं कलेवरम् ।दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु ॥ २९ ॥

Segmented

राज्ञः शरीरेण सह मे अपि इदम् कलेवरम् दग्धव्यम् सुप्रतिच्छन्नम् एतद् आर्ये प्रियम् कुरु

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
शरीरेण शरीर pos=n,g=n,c=3,n=s
सह सह pos=i
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
कलेवरम् कलेवर pos=n,g=n,c=1,n=s
दग्धव्यम् दह् pos=va,g=n,c=1,n=s,f=krtya
सुप्रतिच्छन्नम् सुप्रतिच्छन्न pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
आर्ये आर्य pos=a,g=f,c=8,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot