Original

तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् ।मां हि कामयमानोऽयं राजा प्रेतवशं गतः ॥ २८ ॥

Segmented

तस्मान् मे सुतयोः कुन्ति वर्तितव्यम् स्व-पुत्र-वत् माम् हि कामयमानो ऽयम् राजा प्रेत-वशम् गतः

Analysis

Word Lemma Parse
तस्मान् तद् pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
सुतयोः सुत pos=n,g=m,c=7,n=d
कुन्ति कुन्ती pos=n,g=f,c=8,n=s
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
स्व स्व pos=a,comp=y
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
माम् मद् pos=n,g=,c=2,n=s
हि हि pos=i
कामयमानो कामय् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रेत प्रेत pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part