Original

न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते ।वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् ॥ २७ ॥

Segmented

न च अपि अहम् वर्तयन्ती निर्विशेषम् सुतेषु ते वृत्तिम् आर्ये चरिष्यामि स्पृशेद् एनः तथा हि माम्

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
वर्तयन्ती वर्तय् pos=va,g=f,c=1,n=s,f=part
निर्विशेषम् निर्विशेष pos=n,g=n,c=2,n=s
सुतेषु सुत pos=n,g=m,c=7,n=p
ते त्वद् pos=n,g=,c=6,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आर्ये आर्य pos=a,g=f,c=8,n=s
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
स्पृशेद् स्पृश् pos=v,p=3,n=s,l=vidhilin
एनः एनस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s