Original

मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः ।तमुच्छिन्द्यामस्य कामं कथं नु यमसादने ॥ २६ ॥

Segmented

माम् च अभिगम्य क्षीणो ऽयम् कामाद् भरत-सत्तमः तम् उच्छिन्द्याम् अस्य कामम् कथम् नु यम-सादने

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
pos=i
अभिगम्य अभिगम् pos=vi
क्षीणो क्षि pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
कामाद् काम pos=n,g=m,c=5,n=s
भरत भरत pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उच्छिन्द्याम् उच्छिद् pos=v,p=1,n=s,l=vidhilin
अस्य इदम् pos=n,g=m,c=6,n=s
कामम् काम pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
नु नु pos=i
यम यम pos=n,comp=y
सादने सादन pos=n,g=n,c=7,n=s