Original

माद्र्युवाच ।अहमेवानुयास्यामि भर्तारमपलायिनम् ।न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् ॥ २५ ॥

Segmented

माद्री उवाच अहम् एव अनुयास्यामि भर्तारम् अपलायिनम् न हि तृप्ता अस्मि कामानाम् तत् ज्येष्ठाः अनुमन्यताम्

Analysis

Word Lemma Parse
माद्री माद्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
अनुयास्यामि अनुया pos=v,p=1,n=s,l=lrt
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अपलायिनम् अपलायिन् pos=a,g=m,c=2,n=s
pos=i
हि हि pos=i
तृप्ता तृप् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
कामानाम् काम pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
ज्येष्ठाः ज्येष्ठ pos=a,g=m,c=8,n=p
अनुमन्यताम् अनुमन् pos=v,p=3,n=s,l=lot