Original

अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् ।उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ॥ २४ ॥

Segmented

अन्वेष्यामि इह भर्तारम् अहम् प्रेत-वशम् गतम् उत्तिष्ठ त्वम् विसृज्य एनम् इमान् रक्षस्व दारकान्

Analysis

Word Lemma Parse
अन्वेष्यामि अन्वि pos=v,p=1,n=s,l=lrt
इह इह pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रेत प्रेत pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
विसृज्य विसृज् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
इमान् इदम् pos=n,g=m,c=2,n=p
रक्षस्व रक्ष् pos=v,p=2,n=s,l=lot
दारकान् दारक pos=n,g=m,c=2,n=p