Original

कुन्त्युवाच ।अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम ।अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ॥ २३ ॥

Segmented

कुन्ती उवाच अहम् ज्येष्ठा धर्मपत्नी ज्येष्ठम् धर्म-फलम् मम अवश्यम् भाविनो भावान् मा माम् माद्रि निवर्तय

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
धर्मपत्नी धर्मपत्नी pos=n,g=f,c=1,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
अवश्यम् अवश्यम् pos=i
भाविनो भाविन् pos=a,g=m,c=2,n=p
भावान् भाव pos=n,g=m,c=2,n=p
मा मा pos=i
माम् मद् pos=n,g=,c=2,n=s
माद्रि माद्री pos=n,g=f,c=8,n=s
निवर्तय निवर्तय् pos=v,p=2,n=s,l=lot