Original

माद्र्युवाच ।विलोभ्यमानेन मया वार्यमाणेन चासकृत् ।आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ॥ २२ ॥

Segmented

माद्री उवाच विलोभ्यमानेन मया वार्यमाणेन च असकृत् आत्मा न वारितो ऽनेन सत्यम् दिष्टम् चिकीर्षुणा

Analysis

Word Lemma Parse
माद्री माद्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विलोभ्यमानेन विलोभय् pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
वार्यमाणेन वारय् pos=va,g=m,c=3,n=s,f=part
pos=i
असकृत् असकृत् pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
वारितो वारय् pos=va,g=m,c=1,n=s,f=part
ऽनेन इदम् pos=n,g=m,c=3,n=s
सत्यम् सत्य pos=a,g=n,c=2,n=s
दिष्टम् दिष्ट pos=n,g=n,c=2,n=s
चिकीर्षुणा चिकीर्षु pos=a,g=m,c=3,n=s