Original

धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा ।दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ॥ २१ ॥

Segmented

धन्या त्वम् असि बाह्लीकि मत्तो भाग्यतरा तथा दृष्टा असि यद् वक्त्रम् प्रहृष्टस्य महीपतेः

Analysis

Word Lemma Parse
धन्या धन्य pos=a,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
बाह्लीकि वाह्लीकी pos=n,g=f,c=8,n=s
मत्तो मद् pos=n,g=m,c=5,n=s
भाग्यतरा भाग्यतर pos=a,g=f,c=1,n=s
तथा तथा pos=i
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
यद् यत् pos=i
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
प्रहृष्टस्य प्रहृष् pos=va,g=m,c=6,n=s,f=part
महीपतेः महीपति pos=n,g=m,c=6,n=s