Original

कथं दीनस्य सततं त्वामासाद्य रहोगताम् ।तं विचिन्तयतः शापं प्रहर्षः समजायत ॥ २० ॥

Segmented

कथम् दीनस्य सततम् त्वाम् आसाद्य रहोगताम् तम् विचिन्तयतः शापम् प्रहर्षः समजायत

Analysis

Word Lemma Parse
कथम् कथम् pos=i
दीनस्य दीन pos=a,g=m,c=6,n=s
सततम् सततम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
आसाद्य आसादय् pos=vi
रहोगताम् रहोगत pos=a,g=f,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विचिन्तयतः विचिन्तय् pos=va,g=m,c=6,n=s,f=part
शापम् शाप pos=n,g=m,c=2,n=s
प्रहर्षः प्रहर्ष pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan