Original

ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः ।सा कथं लोभितवती विजने त्वं नराधिपम् ॥ १९ ॥

Segmented

ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः सा कथम् लोभितवती विजने त्वम् नर-अधिपम्

Analysis

Word Lemma Parse
ननु ननु pos=i
नाम नाम pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
माद्रि माद्री pos=n,g=f,c=8,n=s
रक्षितव्यो रक्ष् pos=va,g=m,c=1,n=s,f=krtya
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
लोभितवती लोभय् pos=va,g=f,c=1,n=s,f=part
विजने विजन pos=n,g=n,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नर नर pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s