Original

रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् ।कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः ॥ १८ ॥

Segmented

रक्ष्यमाणो मया नित्यम् वीरः सततम् आत्मवान् कथम् त्वम् अभ्यतिक्रान्तः शापम् जानन् वनौकसः

Analysis

Word Lemma Parse
रक्ष्यमाणो रक्ष् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
नित्यम् नित्यम् pos=i
वीरः वीर pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अभ्यतिक्रान्तः अभ्यतिक्रम् pos=va,g=m,c=1,n=s,f=part
शापम् शाप pos=n,g=m,c=2,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
वनौकसः वनौकस् pos=n,g=m,c=6,n=s