Original

दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले ।कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥ १७ ॥

Segmented

दृष्ट्वा पाण्डुम् च माद्रीम् च शयानौ धरणी-तले कुन्ती शोक-परीत-अङ्गी विललाप सु दुःखिता

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
पाण्डुम् पाण्डु pos=n,g=m,c=2,n=s
pos=i
माद्रीम् माद्री pos=n,g=f,c=2,n=s
pos=i
शयानौ शी pos=va,g=m,c=2,n=d,f=part
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
शोक शोक pos=n,comp=y
परीत परी pos=va,comp=y,f=part
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s