Original

तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् ।हताहमिति विक्रुश्य सहसोपजगाम ह ॥ १६ ॥

Segmented

तत् श्रुत्वा वचनम् तस्याः तत्र एव आवार्य दारकान् हता अहम् इति विक्रुश्य सहसा उपजगाम ह

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
तत्र तत्र pos=i
एव एव pos=i
आवार्य आवारय् pos=vi
दारकान् दारक pos=n,g=m,c=2,n=p
हता हन् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
विक्रुश्य विक्रुश् pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
उपजगाम उपगम् pos=v,p=3,n=s,l=lit
pos=i