Original

ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः ।एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ॥ १५ ॥

Segmented

ततो माद्री अब्रवीत् राजन्न् आर्ता कुन्तीम् इदम् वचः एका एव त्वम् इह आगच्छ तिष्ठन्तु अत्र एव दारकाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
माद्री माद्री pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राजन्न् राजन् pos=n,g=m,c=8,n=s
आर्ता आर्त pos=a,g=f,c=1,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
एका एक pos=n,g=f,c=1,n=s
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
आगच्छ आगम् pos=v,p=2,n=s,l=lot
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
अत्र अत्र pos=i
एव एव pos=i
दारकाः दारक pos=n,g=m,c=1,n=p