Original

सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ ।आजग्मुः सहितास्तत्र यत्र राजा तथागतः ॥ १४ ॥

Segmented

सह पुत्रैः ततस् कुन्ती माद्री-पुत्रौ च पाण्डवौ आजग्मुः सहिताः तत्र यत्र राजा तथागतः

Analysis

Word Lemma Parse
सह सह pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
ततस् ततस् pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
सहिताः सहित pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तथागतः तथागत pos=a,g=m,c=1,n=s