Original

स तया सह संगम्य भार्यया कुरुनन्दन ।पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥ १२ ॥

Segmented

स तया सह संगम्य भार्यया कुरु-नन्दन पाण्डुः परम-धर्म-आत्मा युयुजे कालधर्मणा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
सह सह pos=i
संगम्य संगम् pos=vi
भार्यया भार्या pos=n,g=f,c=3,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
युयुजे युज् pos=v,p=3,n=s,l=lit
कालधर्मणा कालधर्मन् pos=n,g=m,c=3,n=s