Original

तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता ।संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ॥ ११ ॥

Segmented

तस्य काम-आत्मनः बुद्धिः साक्षात् कालेन मोहिता सम्प्रमथ्य इन्द्रिय-ग्रामम् प्रनष्टा सह चेतसा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
काम काम pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
साक्षात् साक्षात् pos=i
कालेन काल pos=n,g=m,c=3,n=s
मोहिता मोहय् pos=va,g=f,c=1,n=s,f=part
सम्प्रमथ्य सम्प्रमथ् pos=vi
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
प्रनष्टा प्रणश् pos=va,g=f,c=1,n=s,f=part
सह सह pos=i
चेतसा चेतस् pos=n,g=n,c=3,n=s