Original

वैशंपायन उवाच ।दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने ।तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् ॥ १ ॥

Segmented

वैशंपायन उवाच दर्शनीयान् ततस् पुत्रान् पाण्डुः पञ्च महा-वने तान् पश्यन् पर्वते रेमे स्व-बाहु-बल-पालितान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दर्शनीयान् दर्शनीय pos=a,g=m,c=2,n=p
ततस् ततस् pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
पर्वते पर्वत pos=n,g=m,c=7,n=s
रेमे रम् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
पालितान् पालय् pos=va,g=m,c=2,n=p,f=part