Original

ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा ।तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥ ९ ॥

Segmented

ततस् तथा उक्ता पत्या तु वायुम् एव आजुहाव सा तस्मात् जज्ञे महा-बाहुः भीमो भीम-पराक्रमः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तथा तथा pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
पत्या पति pos=n,g=,c=3,n=s
तु तु pos=i
वायुम् वायु pos=n,g=m,c=2,n=s
एव एव pos=i
आजुहाव आह्वा pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s