Original

धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् ।प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ॥ ८ ॥

Segmented

धार्मिकम् तम् सुतम् लब्ध्वा पाण्डुः ताम् पुनः अब्रवीत् प्राहुः क्षत्रम् बल-ज्येष्ठम् बल-ज्येष्ठम् सुतम् वृणु

Analysis

Word Lemma Parse
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
बल बल pos=n,comp=y
ज्येष्ठम् ज्येष्ठ pos=a,g=n,c=2,n=s
बल बल pos=n,comp=y
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
वृणु वृ pos=v,p=2,n=s,l=lot