Original

भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः ।यशसा तेजसा चैव वृत्तेन च समन्वितः ॥ ७ ॥

Segmented

भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः यशसा तेजसा च एव वृत्तेन च समन्वितः

Analysis

Word Lemma Parse
भविता भू pos=v,p=3,n=s,l=lrt
प्रथितो प्रथ् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
यशसा यशस् pos=n,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
pos=i
समन्वितः समन्वित pos=a,g=m,c=1,n=s