Original

पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः ।प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत् ॥ ६४ ॥

Segmented

पाण्डुः तु पुनः एव एनाम् पुत्र-लोभात् महा-यशाः प्राहिणोद् दृश्य-अङ्गीम् कुन्ती तु एनम् अथ अब्रवीत्

Analysis

Word Lemma Parse
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
तु तु pos=i
पुनः पुनर् pos=i
एव एव pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
दृश्य दृश् pos=va,comp=y,f=krtya
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan