Original

तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः ।अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः ॥ ६२ ॥

Segmented

तार्क्ष्यः च अरिष्टनेमिः च गरुडः च असितध्वजः अरुणः च अरुणिः च एव वैनतेया व्यवस्थिताः

Analysis

Word Lemma Parse
तार्क्ष्यः तार्क्ष्य pos=n,g=m,c=1,n=s
pos=i
अरिष्टनेमिः अरिष्टनेमि pos=n,g=m,c=1,n=s
pos=i
गरुडः गरुड pos=n,g=m,c=1,n=s
pos=i
असितध्वजः असितध्वज pos=n,g=m,c=1,n=s
अरुणः अरुण pos=n,g=m,c=1,n=s
pos=i
अरुणिः अरुणि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वैनतेया वैनतेय pos=n,g=m,c=1,n=p
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part