Original

आययुस्तेजसा युक्ता महाक्रोधा महाबलाः ।एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः ॥ ६१ ॥

Segmented

आययुः तेजसा युक्ता महा-क्रोधाः महा-बलाः एते च अन्ये च बहवः तत्र नागा व्यवस्थिताः

Analysis

Word Lemma Parse
आययुः आया pos=v,p=3,n=p,l=lit
तेजसा तेजस् pos=n,g=n,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
क्रोधाः क्रोध pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
नागा नाग pos=n,g=m,c=1,n=p
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part