Original

कर्कोटकोऽथ शेषश्च वासुकिश्च भुजंगमः ।कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः ॥ ६० ॥

Segmented

कर्कोटको ऽथ शेषः च वासुकिः च भुजंगमः कच्छपः च अपकुण्डः च तक्षकः च महोरगः

Analysis

Word Lemma Parse
कर्कोटको कर्कोटक pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
शेषः शेष pos=n,g=m,c=1,n=s
pos=i
वासुकिः वासुकि pos=n,g=m,c=1,n=s
pos=i
भुजंगमः भुजंगम pos=n,g=m,c=1,n=s
कच्छपः कच्छप pos=n,g=m,c=1,n=s
pos=i
अपकुण्डः अपकुण्ड pos=n,g=m,c=1,n=s
pos=i
तक्षकः तक्षक pos=n,g=m,c=1,n=s
pos=i
महोरगः महोरग pos=n,g=m,c=1,n=s