Original

एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः ।युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ॥ ६ ॥

Segmented

एष धर्म-भृताम् श्रेष्ठो भविष्यति न संशयः युधिष्ठिर इति ख्यातः पाण्डोः प्रथम-जः सुतः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
प्रथम प्रथम pos=a,comp=y
जः pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s