Original

अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः ।विश्वेदेवास्तथा साध्यास्तत्रासन्परिसंस्थिताः ॥ ५९ ॥

Segmented

अश्विनौ वसवः च अष्टौ मरुतः च महा-बलाः विश्वेदेवाः तथा साध्याः तत्र आसन् परिसंस्थिताः

Analysis

Word Lemma Parse
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
वसवः वसु pos=n,g=m,c=1,n=p
pos=i
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
मरुतः मरुत् pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
विश्वेदेवाः विश्वेदेव pos=n,g=m,c=1,n=p
तथा तथा pos=i
साध्याः साध्य pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
परिसंस्थिताः परिसंस्था pos=va,g=m,c=1,n=p,f=part