Original

मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः ।अजैकपादहिर्बुध्न्यः पिनाकी च परंतपः ॥ ५७ ॥

Segmented

मृगव्याधः च शर्वः च निरृतिः च महा-यशाः अजैकपाद् अहिर्बुध्न्यः पिनाकी च परंतपः

Analysis

Word Lemma Parse
मृगव्याधः मृगव्याध pos=n,g=m,c=1,n=s
pos=i
शर्वः शर्व pos=n,g=m,c=1,n=s
pos=i
निरृतिः निरृति pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
अजैकपाद् अजैकपाद् pos=n,g=m,c=1,n=s
अहिर्बुध्न्यः अहिर्बुध्न्य pos=n,g=m,c=1,n=s
पिनाकी पिनाकिन् pos=n,g=m,c=1,n=s
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s