Original

पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः ।महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः ॥ ५६ ॥

Segmented

पर्जन्यः च एव विष्णुः च आदित्याः पावक-अर्चिस् महिमानम् पाण्डवस्य वर्धयन्तो ऽम्बरे स्थिताः

Analysis

Word Lemma Parse
पर्जन्यः पर्जन्य pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
pos=i
आदित्याः आदित्य pos=n,g=m,c=1,n=p
पावक पावक pos=n,comp=y
अर्चिस् अर्चिस् pos=n,g=m,c=1,n=p
महिमानम् महिमन् pos=n,g=m,c=2,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
वर्धयन्तो वर्धय् pos=va,g=m,c=1,n=p,f=part
ऽम्बरे अम्बर pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part