Original

धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ।इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ॥ ५५ ॥

Segmented

धाता अर्यमा च मित्रः च वरुणो ऽंशो भगः तथा इन्द्रो विवस्वान् पूषा च त्वष्टा च सविता तथा

Analysis

Word Lemma Parse
धाता धातृ pos=n,g=m,c=1,n=s
अर्यमा अर्यमन् pos=n,g=m,c=1,n=s
pos=i
मित्रः मित्र pos=n,g=m,c=1,n=s
pos=i
वरुणो वरुण pos=n,g=m,c=1,n=s
ऽंशो अंश pos=n,g=m,c=1,n=s
भगः भग pos=n,g=m,c=1,n=s
तथा तथा pos=i
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
पूषा पूषन् pos=n,g=m,c=1,n=s
pos=i
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
pos=i
सविता सवितृ pos=n,g=m,c=1,n=s
तथा तथा pos=i