Original

क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि ।उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश ।उर्वश्येकादशीत्येता जगुरायतलोचनाः ॥ ५४ ॥

Segmented

क्रतुस्थला घृताची च विश्वाची पूर्वचित्ती अपि उम्लोचा इति अभिविख्याता प्रम्लोचा इति च ता दश उर्वशी एकादशी इति एताः जगुः आयत-लोचनाः

Analysis

Word Lemma Parse
क्रतुस्थला क्रतुस्थला pos=n,g=f,c=1,n=s
घृताची घृताची pos=n,g=f,c=1,n=s
pos=i
विश्वाची विश्वाचि pos=n,g=f,c=1,n=s
पूर्वचित्ती पूर्वचित्ती pos=n,g=f,c=1,n=s
अपि अपि pos=i
उम्लोचा उम्लोचा pos=n,g=f,c=1,n=s
इति इति pos=i
अभिविख्याता अभिविख्या pos=va,g=f,c=1,n=s,f=part
प्रम्लोचा प्रम्लोचा pos=n,g=f,c=1,n=s
इति इति pos=i
pos=i
ता तद् pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
उर्वशी उर्वशी pos=n,g=f,c=1,n=s
एकादशी एकादश pos=a,g=f,c=1,n=s
इति इति pos=i
एताः एतद् pos=n,g=f,c=1,n=p
जगुः गा pos=v,p=3,n=p,l=lit
आयत आयम् pos=va,comp=y,f=part
लोचनाः लोचन pos=n,g=f,c=1,n=p